A 980-6(1) Dakṣiṇakālikolkāharaṇāpaduddhārakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/6
Title: Dakṣiṇakālikolkāharaṇāpaduddhārakavaca
Dimensions: 17 x 7.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6036
Remarks:


Reel No. A 980-6 MTM Inventory No.: 111138

Title Dakṣiṇakālikolkāharaṇāpaduddhārakavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State incomplete, available folios: 10–15

Size 17.0 x 7.6 cm

Folios 6

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word kālī (different names of Durgā on each folios) and in the lower right-hand margin under the word śatanā

Place of Deposit NAK

Accession No. 5/6036

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīdakṣiṇakālikāyai ||

śrīdevy uvāca |

deva deva jagannāthaḥ bhaktānugrahakāraṇaḥ ||

mahāpa(2)dbhusamāpnoti paritrātuṃ kathan naraḥ || 1 ||

śrī īśvarovāca ||

śṛṇu devī pravakṣāmi guhyā[d]guhyataraṃ paraṃ ||

ā(3)paduddhāraṇaṃ nāma kavacaṃ paramādbhutaṃ ||

śatam aṣṭottaraṃ caiva japtvā dhyātvā ca kālikāṃ |

īndrajit(!) bandhanān mu(4)ktaḥ purā devī sacīpatiḥ || 3 || (exp 2, ll. 1–4)

End

guruvaktrā samāsādya lakṣa yaḥ prapaṭhed bhuviḥ (!) ||

parituṣṭā tadā (3) kāli tasya pratyakṣatāṃ vrajet || 16 ||

asvamedhasahaśrasya (!) phalaṃ bhavati mānavaḥ ||

gosahasraphalaṃ (4) dānaṃ pāṭhakānāṃ maheśvarī || 17 || (exp 3b2–4)

Colophon

iti śrīdakṣiṇakālikā ulkāharaṇa āpaduddhāraka(5)vacaṃ samāptaṃ || 2 ||

śubham || (exp 3b4–5)

Microfilm Details

Reel No. A 980/6a

Date of Filming 07-02-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2–3b.

Catalogued by RT

Date 28-03-2006

Bibliography